संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'श्रि - श्रिञ् सेवायाम् भ्वादिः' धातो: तथा 'यत् (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?