संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'शीतिः' इति रूपं 'शी - शीङ् स्वप्ने अदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?