संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शाख् - शाखृँ व्याप्तौ भ्वादिः + शतृँ (पुं) = शाखन्
शाख् - शाखृँ व्याप्तौ भ्वादिः + तुमुँन् = शाखिता
शाख् - शाखृँ व्याप्तौ भ्वादिः + अ = शाखितः
शाख् - शाखृँ व्याप्तौ भ्वादिः + अच् (नपुं) = शाखा
शाख् - शाखृँ व्याप्तौ भ्वादिः + अ = शाखितुम्