संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'शच् - शचँ व्यक्तायां वाचि भ्वादिः' धातो: तथा 'अनीयर् (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?