संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'व्रश्च् - ओँव्रश्चूँ छेदने तुदादिः' धातो: तथा 'क्त्वा' प्रत्ययस्य संयोगेन किं रूपं भवति ?