संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वस्क् - वस्कँ गत्यर्थः भ्वादिः + अच् (नपुं) = वस्कम्
वस्क् - वस्कँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = वस्कनीयः
वस्क् - वस्कँ गत्यर्थः भ्वादिः + अ = वस्कितम्
वस्क् - वस्कँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = वस्ककः
वस्क् - वस्कँ गत्यर्थः भ्वादिः + तृच् (पुं) = वस्कित्वा