संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वल्ग् - वल्गँ गत्यर्थः भ्वादिः + ण्यत् (स्त्री) = वल्ग्या
वल्ग् - वल्गँ गत्यर्थः भ्वादिः + तृच् (नपुं) = वल्गनम्
वल्ग् - वल्गँ गत्यर्थः भ्वादिः + क्त्वा = वल्गित्वा
वल्ग् - वल्गँ गत्यर्थः भ्वादिः + तव्य (स्त्री) = वल्गितवान्
वल्ग् - वल्गँ गत्यर्थः भ्वादिः + अच् (स्त्री) = वल्गा