संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वर्च् - वर्चँ दीप्तौ भ्वादिः + क्त्वा = वर्चित्वा
वर्च् - वर्चँ दीप्तौ भ्वादिः + तव्य (स्त्री) = वर्चितव्या
वर्च् - वर्चँ दीप्तौ भ्वादिः + घञ् = वर्चः
वर्च् - वर्चँ दीप्तौ भ्वादिः + ण्यत् (स्त्री) = वर्चम्
वर्च् - वर्चँ दीप्तौ भ्वादिः + क्त (पुं) = वर्चितः