संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लोक् - लोकृँ दर्शने भ्वादिः + ल्युट् = लोकनम्
लोक् - लोकृँ दर्शने भ्वादिः + ण्वुल् (नपुं) = लोकितव्या
लोक् - लोकृँ दर्शने भ्वादिः + अ = लोकित्री
लोक् - लोकृँ दर्शने भ्वादिः + घञ् = लोकः
लोक् - लोकृँ दर्शने भ्वादिः + क्त (नपुं) = लोकित्वा