संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'यन्तुम्' इति रूपं 'यम् - यमँ उपरमे यमोऽपरिवेष... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?