संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मृष् - मृषुँ सेचने मृषुँ सहने... भ्वादिः + क्त्वा = मर्षः
मृष् - मृषुँ सेचने मृषुँ सहने... भ्वादिः + तव्य (स्त्री) = मृष्टा
मृष् - मृषुँ सेचने मृषुँ सहने... भ्वादिः + क्तिन् = मृष्टा
मृष् - मृषुँ सेचने मृषुँ सहने... भ्वादिः + तुमुँन् = मर्षितुम्
मृष् - मृषुँ सेचने मृषुँ सहने... भ्वादिः + क्तवतुँ (स्त्री) = मर्षिता