संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

भ्रम् - भ्रमुँ चलने भ्वादिः + तव्य (स्त्री) = भ्रमितव्या
भ्रम् - भ्रमुँ चलने भ्वादिः + यत् (पुं) = भ्रम्यः
भ्रम् - भ्रमुँ चलने भ्वादिः + क्तवतुँ (पुं) = भ्रान्तवान्
भ्रम् - भ्रमुँ चलने भ्वादिः + शतृँ (नपुं) = भ्रमद्
भ्रम् - भ्रमुँ चलने भ्वादिः + घञ् = भ्रमणम्