संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः + क (नपुं) = भिन्दिता
भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः + क्त्वा = भिन्दित्वा
भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः + ण्यत् (पुं) = भिन्द्यः
भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः + घञ् = भिन्दः
भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः + अ = भिन्दा