संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'बुक्क्यम्' इति रूपं 'बुक्क् - बुक्कँ भषणे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?