संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

बिन्द् - बिदिँ अवयवे भ्वादिः + शतृँ (पुं) = बिन्दन्ती
बिन्द् - बिदिँ अवयवे भ्वादिः + अनीयर् (पुं) = बिन्दित्वा
बिन्द् - बिदिँ अवयवे भ्वादिः + क (नपुं) = बिन्दितव्यम्
बिन्द् - बिदिँ अवयवे भ्वादिः + क्त (स्त्री) = बिन्दितुम्
बिन्द् - बिदिँ अवयवे भ्वादिः + क्त्वा = बिन्दित्वा