संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'फक्क् - फक्कँ निचैर्गतौ भ्वादिः' धातो: तथा 'क्त (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?