संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नर्द् - नर्दँ शब्दे भ्वादिः + शतृँ (स्त्री) = नर्दन्ती
नर्द् - नर्दँ शब्दे भ्वादिः + ल्युट् = नर्दनम्
नर्द् - नर्दँ शब्दे भ्वादिः + घञ् = नर्दः
नर्द् - नर्दँ शब्दे भ्वादिः + ण्यत् (पुं) = नर्द्यः
नर्द् - नर्दँ शब्दे भ्वादिः + अनीयर् (नपुं) = नर्द्या