संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नख् - णखँ गत्यर्थः भ्वादिः + घञ् = नखम्
नख् - णखँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = नाखिका
नख् - णखँ गत्यर्थः भ्वादिः + क्त्वा = नखित्वा
नख् - णखँ गत्यर्थः भ्वादिः + घञ् = नखितवद्
नख् - णखँ गत्यर्थः भ्वादिः + ल्युट् = नखनम्