संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + तृच् (स्त्री) = ध्रेकित्री
ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + शानच् (पुं) = ध्रेकमाणः
ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + अनीयर् (पुं) = ध्रेकणीयः
ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + अच् (पुं) = ध्रेकः
ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः + शानच् (नपुं) = ध्रेकितम्