संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

द्विष् - द्विषँ अप्रीतौ अदादिः + शतृँ (नपुं) = द्विषाणा
द्विष् - द्विषँ अप्रीतौ अदादिः + घञ् = द्वेषः
द्विष् - द्विषँ अप्रीतौ अदादिः + तव्य (नपुं) = द्विष्ट्वा
द्विष् - द्विषँ अप्रीतौ अदादिः + क्तवतुँ (नपुं) = द्विष्टवद्
द्विष् - द्विषँ अप्रीतौ अदादिः + क्तवतुँ (नपुं) = द्वेष्या