संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + अनीयर् (स्त्री) = द्राघितुम्
द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + घञ् = द्राघः
द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + ण्यत् (नपुं) = द्राघ्यम्
द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + तव्य (पुं) = द्राघित्वा
द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + शानच् (नपुं) = द्राघिता