संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दंश् - दंशँ दशने भ्वादिः + घञ् = दंशः
दंश् - दंशँ दशने भ्वादिः + शतृँ (स्त्री) = दशन्ती
दंश् - दंशँ दशने भ्वादिः + क्त्वा = दष्ट्वा
दंश् - दंशँ दशने भ्वादिः + अङ् = दशा
दंश् - दंशँ दशने भ्वादिः + ण्यत् (नपुं) = दंश्यम्