संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रप् - त्रपूँष् लज्जायाम् मित् इ... भ्वादिः + शानच् (नपुं) = त्रपमाणम्
त्रप् - त्रपूँष् लज्जायाम् मित् इ... भ्वादिः + क्त (पुं) = त्रपणीयम्
त्रप् - त्रपूँष् लज्जायाम् मित् इ... भ्वादिः + अनीयर् (नपुं) = त्रपितुम् / त्रप्तुम्
त्रप् - त्रपूँष् लज्जायाम् मित् इ... भ्वादिः + तृच् (पुं) = त्रप्ता
त्रप् - त्रपूँष् लज्जायाम् मित् इ... भ्वादिः + अच् (पुं) = त्रपितुम्