संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + अच् (नपुं) = त्रन्दम्
त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + अ = त्रन्दा
त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + क्त्वा = त्रन्दित्वा
त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + अनीयर् (नपुं) = त्रन्दनीयः
त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + तृच् (पुं) = त्रन्दिता