संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तिक् - तिकृँ गत्यर्थः भ्वादिः + घञ् = तेकः
तिक् - तिकृँ गत्यर्थः भ्वादिः + क्त्वा = तेकमानम्
तिक् - तिकृँ गत्यर्थः भ्वादिः + तृच् (पुं) = तेकिता
तिक् - तिकृँ गत्यर्थः भ्वादिः + क (नपुं) = तिकम्
तिक् - तिकृँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = तेकनीयः