संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चित् - चितीँ सञ्ज्ञाने भ्वादिः + क्तिन् = चित्तिः
चित् - चितीँ सञ्ज्ञाने भ्वादिः + तृच् (स्त्री) = चेतित्री
चित् - चितीँ सञ्ज्ञाने भ्वादिः + ल्युट् = चेतितव्या
चित् - चितीँ सञ्ज्ञाने भ्वादिः + ण्यत् (पुं) = चेतितुम्
चित् - चितीँ सञ्ज्ञाने भ्वादिः + अनीयर् (स्त्री) = चेतः