संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + क्त्वा = चन्दित्वा
चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + तव्य (नपुं) = चन्दित्वा
चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + क्तवतुँ (नपुं) = चन्दितवत्
चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + तृच् (नपुं) = चन्दितुम्
चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः + तव्य (स्त्री) = चन्दा