संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः' धातो: तथा 'अनीयर् (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?