संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + क्त (स्त्री) = गुर्दिता
गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + ण्वुल् (नपुं) = गुर्दकः
गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + ल्युट् = गुर्दनम्
गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + अनीयर् (स्त्री) = गुर्दनीया
गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + क्तवतुँ (नपुं) = गुर्दः