संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गद् - गदँ व्यक्तायां वाचि भ्वादिः + तव्य (स्त्री) = गदितुम्
गद् - गदँ व्यक्तायां वाचि भ्वादिः + ण्वुल् (स्त्री) = गदितृ
गद् - गदँ व्यक्तायां वाचि भ्वादिः + शतृँ (स्त्री) = गदन्ती
गद् - गदँ व्यक्तायां वाचि भ्वादिः + क्तिन् = गत्तिः
गद् - गदँ व्यक्तायां वाचि भ्वादिः + ण्वुल् (स्त्री) = गदित्री