संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + क (नपुं) = क्लिन्दम्
क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + क्त (नपुं) = क्लिन्दितम्
क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + ण्वुल् (स्त्री) = क्लिन्दनीया
क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + ण्वुल् (स्त्री) = क्लिन्दकः
क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + घञ् = क्लिन्दितः