संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्लिद् - क्लिदूँ आद्रीभावे दिवादिः + तुमुँन् = क्लेदित्वा
क्लिद् - क्लिदूँ आद्रीभावे दिवादिः + ण्वुल् (स्त्री) = क्लेदिका
क्लिद् - क्लिदूँ आद्रीभावे दिवादिः + अनीयर् (स्त्री) = क्लेदनीया
क्लिद् - क्लिदूँ आद्रीभावे दिवादिः + क्त (पुं) = क्लिन्नम्
क्लिद् - क्लिदूँ आद्रीभावे दिवादिः + क (पुं) = चिक्लिदः