संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्रुश् - क्रुशँ आह्वाने रोदने च भ्वादिः + घञ् = क्रुष्ट्वा
क्रुश् - क्रुशँ आह्वाने रोदने च भ्वादिः + तुमुँन् = क्रोष्टुम्
क्रुश् - क्रुशँ आह्वाने रोदने च भ्वादिः + क्तिन् = क्रुष्टिः
क्रुश् - क्रुशँ आह्वाने रोदने च भ्वादिः + क्त (नपुं) = क्रोष्टा
क्रुश् - क्रुशँ आह्वाने रोदने च भ्वादिः + ण्वुल् (नपुं) = क्रुष्टिः