संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + शतृँ (पुं) = क्रन्दन्ती
क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + घञ् = क्रन्दः
क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + तुमुँन् = क्रन्दितुम्
क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + ण्यत् (स्त्री) = क्रन्दितवत्
क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + अच् (पुं) = क्रन्दः