संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कृ - डुकृञ् करणे तनादिः + तव्य (पुं) = कर्तव्यः
कृ - डुकृञ् करणे तनादिः + श = क्रिया
कृ - डुकृञ् करणे तनादिः + अच् (स्त्री) = करा
कृ - डुकृञ् करणे तनादिः + तुमुँन् = कर्तुम्
कृ - डुकृञ् करणे तनादिः + ल्युट् = कर्ता