संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः + तुमुँन् = कर्दितुम्
कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः + अनीयर् (पुं) = कर्दनीयः
कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः + क्त्वा = कर्द्यम्
कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः + अच् (नपुं) = कर्दम्
कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः + तव्य (नपुं) = कर्दा