संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'ककित्वा' इति रूपं 'कक् - ककँ लौल्ये भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?