संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऊह् - ऊहँ वितर्के भ्वादिः + क्तवतुँ (स्त्री) = ऊहितवती
ऊह् - ऊहँ वितर्के भ्वादिः + ल्युट् = ऊहनम्
ऊह् - ऊहँ वितर्के भ्वादिः + क (स्त्री) = ऊहम्
ऊह् - ऊहँ वितर्के भ्वादिः + घञ् = ऊहकः
ऊह् - ऊहँ वितर्के भ्वादिः + तव्य (नपुं) = ऊहमाना