संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'ईक्ष्यः' इति रूपं 'ईक्ष् - ईक्षँ दर्शने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?