संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

इन्द् - इदिँ परमैश्वर्ये भ्वादिः + क्त (स्त्री) = इन्दिता
इन्द् - इदिँ परमैश्वर्ये भ्वादिः + ण्यत् (पुं) = इन्द्यः
इन्द् - इदिँ परमैश्वर्ये भ्वादिः + घञ् = इन्दः
इन्द् - इदिँ परमैश्वर्ये भ्वादिः + ल्युट् = इन्दः
इन्द् - इदिँ परमैश्वर्ये भ्वादिः + तुमुँन् = इन्दा