संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

इख् - इखँ गत्यर्थः भ्वादिः + शतृँ (स्त्री) = एखन्ती
इख् - इखँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = इखितवान्
इख् - इखँ गत्यर्थः भ्वादिः + अनीयर् (स्त्री) = एखनीया
इख् - इखँ गत्यर्थः भ्वादिः + घञ् = एखनीयः
इख् - इखँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = एखितव्यः