संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अय् - अयँ गतौ भ्वादिः + ण्वुल् (नपुं) = आयकम्
अय् - अयँ गतौ भ्वादिः + तव्य (स्त्री) = अयित्वा
अय् - अयँ गतौ भ्वादिः + अनीयर् (स्त्री) = आयः
अय् - अयँ गतौ भ्वादिः + तव्य (नपुं) = अयनीयम्
अय् - अयँ गतौ भ्वादिः + तृच् (स्त्री) = अयित्री