संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अद् - अदँ भक्षणे अदादिः + ण्वुल् (स्त्री) = आदिका
अद् - अदँ भक्षणे अदादिः + तृच् (नपुं) = घासः
अद् - अदँ भक्षणे अदादिः + क्तिन् = जग्धिः
अद् - अदँ भक्षणे अदादिः + क्त्वा = अत्ता
अद् - अदँ भक्षणे अदादिः + तुमुँन् = अत्तुम्