संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अत् - अतँ सातत्यगमने भ्वादिः + तुमुँन् = अतितुम्
अत् - अतँ सातत्यगमने भ्वादिः + क्त्वा = अतितम्
अत् - अतँ सातत्यगमने भ्वादिः + ण्यत् (स्त्री) = आत्या
अत् - अतँ सातत्यगमने भ्वादिः + क्तवतुँ (स्त्री) = अतन्ती
अत् - अतँ सातत्यगमने भ्वादिः + क्तवतुँ (नपुं) = अतितवत्