विद्वस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विद्वान्
विद्वांसौ
विद्वांसः
सम्बोधन
विद्वन्
विद्वांसौ
विद्वांसः
द्वितीया
विद्वांसम्
विद्वांसौ
विदुषः
तृतीया
विदुषा
विद्वद्भ्याम्
विद्वद्भिः
चतुर्थी
विदुषे
विद्वद्भ्याम्
विद्वद्भ्यः
पञ्चमी
विदुषः
विद्वद्भ्याम्
विद्वद्भ्यः
षष्ठी
विदुषः
विदुषोः
विदुषाम्
सप्तमी
विदुषि
विदुषोः
विद्वत्सु
 
एक
द्वि
बहु
प्रथमा
विद्वान्
विद्वांसौ
विद्वांसः
सम्बोधन
विद्वन्
विद्वांसौ
विद्वांसः
द्वितीया
विद्वांसम्
विद्वांसौ
विदुषः
तृतीया
विदुषा
विद्वद्भ्याम्
विद्वद्भिः
चतुर्थी
विदुषे
विद्वद्भ्याम्
विद्वद्भ्यः
पञ्चमी
विदुषः
विद्वद्भ्याम्
विद्वद्भ्यः
षष्ठी
विदुषः
विदुषोः
विदुषाम्
सप्तमी
विदुषि
विदुषोः
विद्वत्सु


अन्याः