मास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मासः
मासौ
मासाः
सम्बोधन
मास
मासौ
मासाः
द्वितीया
मासम्
मासौ
मासः / मासान्
तृतीया
मासा / मासेन
माभ्याम् / मासाभ्याम्
माभिः / मासैः
चतुर्थी
मासे / मासाय
माभ्याम् / मासाभ्याम्
माभ्यः / मासेभ्यः
पञ्चमी
मासः / मासात् / मासाद्
माभ्याम् / मासाभ्याम्
माभ्यः / मासेभ्यः
षष्ठी
मासः / मासस्य
मासोः / मासयोः
मासाम् / मासानाम्
सप्तमी
मासि / मासे
मासोः / मासयोः
माःसु / मास्सु / मासेषु
 
एक
द्वि
बहु
प्रथमा
मासः
मासौ
मासाः
सम्बोधन
मास
मासौ
मासाः
द्वितीया
मासम्
मासौ
मासः / मासान्
तृतीया
मासा / मासेन
माभ्याम् / मासाभ्याम्
माभिः / मासैः
चतुर्थी
मासे / मासाय
माभ्याम् / मासाभ्याम्
माभ्यः / मासेभ्यः
पञ्चमी
मासः / मासात् / मासाद्
माभ्याम् / मासाभ्याम्
माभ्यः / मासेभ्यः
षष्ठी
मासः / मासस्य
मासोः / मासयोः
मासाम् / मासानाम्
सप्तमी
मासि / मासे
मासोः / मासयोः
माःसु / मास्सु / मासेषु