पूर्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्वम्
पूर्वे
पूर्वाणि
सम्बोधन
पूर्व
पूर्वे
पूर्वाणि
द्वितीया
पूर्वम्
पूर्वे
पूर्वाणि
तृतीया
पूर्वेण
पूर्वाभ्याम्
पूर्वैः
चतुर्थी
पूर्वाय
पूर्वाभ्याम्
पूर्वेभ्यः
पञ्चमी
पूर्वात् / पूर्वाद्
पूर्वाभ्याम्
पूर्वेभ्यः
षष्ठी
पूर्वस्य
पूर्वयोः
पूर्वाणाम्
सप्तमी
पूर्वे
पूर्वयोः
पूर्वेषु
 
एक
द्वि
बहु
प्रथमा
पूर्वम्
पूर्वे
पूर्वाणि
सम्बोधन
पूर्व
पूर्वे
पूर्वाणि
द्वितीया
पूर्वम्
पूर्वे
पूर्वाणि
तृतीया
पूर्वेण
पूर्वाभ्याम्
पूर्वैः
चतुर्थी
पूर्वाय
पूर्वाभ्याम्
पूर्वेभ्यः
पञ्चमी
पूर्वात् / पूर्वाद्
पूर्वाभ्याम्
पूर्वेभ्यः
षष्ठी
पूर्वस्य
पूर्वयोः
पूर्वाणाम्
सप्तमी
पूर्वे
पूर्वयोः
पूर्वेषु


अन्याः