अन्तस्थीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्तस्थीयः
अन्तस्थीयौ
अन्तस्थीयाः
सम्बोधन
अन्तस्थीय
अन्तस्थीयौ
अन्तस्थीयाः
द्वितीया
अन्तस्थीयम्
अन्तस्थीयौ
अन्तस्थीयान्
तृतीया
अन्तस्थीयेन
अन्तस्थीयाभ्याम्
अन्तस्थीयैः
चतुर्थी
अन्तस्थीयाय
अन्तस्थीयाभ्याम्
अन्तस्थीयेभ्यः
पञ्चमी
अन्तस्थीयात् / अन्तस्थीयाद्
अन्तस्थीयाभ्याम्
अन्तस्थीयेभ्यः
षष्ठी
अन्तस्थीयस्य
अन्तस्थीययोः
अन्तस्थीयानाम्
सप्तमी
अन्तस्थीये
अन्तस्थीययोः
अन्तस्थीयेषु
 
एक
द्वि
बहु
प्रथमा
अन्तस्थीयः
अन्तस्थीयौ
अन्तस्थीयाः
सम्बोधन
अन्तस्थीय
अन्तस्थीयौ
अन्तस्थीयाः
द्वितीया
अन्तस्थीयम्
अन्तस्थीयौ
अन्तस्थीयान्
तृतीया
अन्तस्थीयेन
अन्तस्थीयाभ्याम्
अन्तस्थीयैः
चतुर्थी
अन्तस्थीयाय
अन्तस्थीयाभ्याम्
अन्तस्थीयेभ्यः
पञ्चमी
अन्तस्थीयात् / अन्तस्थीयाद्
अन्तस्थीयाभ्याम्
अन्तस्थीयेभ्यः
षष्ठी
अन्तस्थीयस्य
अन्तस्थीययोः
अन्तस्थीयानाम्
सप्तमी
अन्तस्थीये
अन्तस्थीययोः
अन्तस्थीयेषु


अन्याः