अन्गयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्गयितव्यः
अन्गयितव्यौ
अन्गयितव्याः
द्वितीया
अन्गयितव्यम्
अन्गयितव्यौ
अन्गयितव्यान्
तृतीया
अन्गयितव्येन
अन्गयितव्याभ्याम्
अन्गयितव्यैः
चतुर्थी
अन्गयितव्याय
अन्गयितव्याभ्याम्
अन्गयितव्येभ्यः
पञ्चमी
अन्गयितव्यात् / अन्गयितव्याद्
अन्गयितव्याभ्याम्
अन्गयितव्येभ्यः
षष्ठी
अन्गयितव्यस्य
अन्गयितव्ययोः
अन्गयितव्यानाम्
सप्तमी
अन्गयितव्ये
अन्गयितव्ययोः
अन्गयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्गयितव्यः
अन्गयितव्यौ
अन्गयितव्याः
द्वितीया
अन्गयितव्यम्
अन्गयितव्यौ
अन्गयितव्यान्
तृतीया
अन्गयितव्येन
अन्गयितव्याभ्याम्
अन्गयितव्यैः
चतुर्थी
अन्गयितव्याय
अन्गयितव्याभ्याम्
अन्गयितव्येभ्यः
पञ्चमी
अन्गयितव्यात् / अन्गयितव्याद्
अन्गयितव्याभ्याम्
अन्गयितव्येभ्यः
षष्ठी
अन्गयितव्यस्य
अन्गयितव्ययोः
अन्गयितव्यानाम्
सप्तमी
अन्गयितव्ये
अन्गयितव्ययोः
अन्गयितव्येषु


अन्याः