अन्कयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
द्वितीया
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
तृतीया
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
चतुर्थी
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
पञ्चमी
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
षष्ठी
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
सप्तमी
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
द्वितीया
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
तृतीया
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
चतुर्थी
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
पञ्चमी
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
षष्ठी
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
सप्तमी
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु


अन्याः